સંસ્કૃત ધોરણ 8

 Class 8 Sanskrit Chapter 1 चित्रपदानि – 1

 Class 8 Sanskrit चित्रपदानि – 1 

Understand the meaning of the pronouns एषः – एषा – एतत् and सः – सा – तत् – properly and fill in the given blanks appropriately:
[ષા-પતત અને સ – સ – તન – આ સર્વનામોનો અર્થ પૂર્ણપણે સમજો અને નીચેનાં વાક્યોમાં યોગ્ય શબ્દ પસંદ કરી ખાલી જગ્યા પૂરોઃ

  1. ……………………………….. बालः मम मित्रम् अस्ति। (एषः, एषा, एतत्)
  2. लेखनपीठे ……………………………….. पुस्तकम् मम मित्रस्य अस्ति। (एषः, एषा, एतत्)
  3. ……………………………….. हर्षा मम भगिनी वर्तते। (एषः, एषा, एतत्) मम बालसखा। (सः, सा, तत्)
  4. ……………………………….. मम माता। ……………………………….. गृहकार्ये कुशला। (सः, एषा, एतत्, एषः, एताः, सा)
  5. ……………………………….. संस्कृतस्य पुस्तकम्। ……………………………….. अतीव सरलम्। (एषः, एषा, एतत्; सः, सा, तत्)
  6. ……………………………….. सञ्चिका। (एषः, एता, सा)
  7. काकः अस्ति। (सः, एतत्, एषा)

उत्तर:

  1. एषः बालः मम मित्रम् अस्ति।
  2. लेखनपीठे एतत् पुस्तकम् मम मित्रस्य अस्ति।
  3. एषा हर्षा मम भगिनी वर्तते।
  4. सः मम बालसखा।
  5. एषा मम माता। सा गृहकार्ये कुशला।
  6. एतत् संस्कृतस्य पुस्तकम्। तत् अतीव सरलम्।
  7. सा सञ्चिका।
  8. सः काकः अस्ति।

નીચેના શબ્દોમાંથી પુંલ્લિંગ શબ્દો શોધીને લખો:

  1. लेखनी / प्रभावः
  2. आसन्दः / कन्दुकः
  3. मयूरः / व्यजनम्
  4. गजः / माला
  5. नरः / नारी
  6. छात्रः / वातायनम्
  7. सः / एषा

उत्तर:

  1. प्रभावः
  2. कन्दुकः
  3. मयूरः
  4. गजः
  5. नरः
  6. छात्रः
  7. सः

નીચેના શબ્દોમાંથી નપુંસકલિંગ અને સ્ત્રીલિંગ શબ્દો જુદા પાડીને લખો:

(१) खगः / वनम् / पाठशाला
(२) शिक्षिका / पर्णम् / जनाः
(३) शुकः । बालिका / पुस्तकम्
(४) प्रतिमा / द्वारम् / युवकः
(५) बसयानम् / पूजा / शिक्षकः
(६) बालकः / माता / पुष्पम्
(७) पितामही / रमेशः / चित्रम्
(८) वातायनम् / उत्पीठिका / छात्रः

उत्तर:
સ્ત્રીલિંગ

  • वनम्
  • पर्णम्
  • पुस्तकम्
  • द्वारम्
  • बसयानम्
  • पुष्पम्
  • चित्रम्
  • वातायनम्

નપુંસકલિંગ –

  • पाठशाला
  • शिक्षिका
  • बालिका
  • प्रतिमा
  • पूजा
  • माता
  • पितामही
  • उत्पीठिका

નીચેનાં વાક્યોનો ગુજરાતીમાં અનુવાદ કરો:

  1. एषः मयूरः।
  2. सः व्याघ्रः।
  3. सः श्वानः।
  4. एषः दीपकः।
  5. एषा सञ्चिका।
  6. सा उत्पीठिका।
  7. तत् द्वारम्।
  8. एतत् वातायनम् अस्ति।
  9. तत् बसयानम् अस्ति।
  10. अहं लेखकः अस्मि।
  11. त्वं युवकः अस्ति।
  12. अहं छात्रः अस्मि।

उत्तर:

GSEB Solutions Class 8 Sanskrit Chapter 1 चित्रपदानि – 1 39

નીચેનાં વાક્યોનો સંસ્કૃતમાં અનુવાદ કરો :

GSEB Solutions Class 8 Sanskrit Chapter 1 चित्रपदानि – 1 40

उत्तर:

  1. एषः मयूरः अस्ति।
  2. एतत् वातायनम् अस्ति।
  3. एषः गजः अस्ति।
  4. तत् विमानम् अस्ति।
  5. त्वं बाला / बालिका असि।
  6. सः सिंहः अस्ति।
  7. त्वं मित्रम् (वयस्यः) असि।
  8. एषा प्रतिमा अस्ति।
  9. एतत् पुस्तकम् अस्ति।
  10. अहं बालिका / बाला अस्मि।
  11. सा उत्पीठिका अस्ति।
  12. त्वं छात्रः असि।
  13. मम नाम ऋचा। (अस्ति)।
  14. एषः मम पितामहः अस्ति।
  15. एषा अस्माकं पाठशाला / शाला अस्ति।, एषः अस्माकं विद्यालयः अस्ति।
  16. सः रोनकः अस्ति।
  17. एतानि पुष्पाणि। (सन्ति)।
  18. तत् पुस्तकम् अस्ति।
  19. एतत् मम चित्रम् अस्ति।
  20. सः मम शिक्षकः अस्ति।

કૌંસમાં આપેલા શબ્દોમાંથી યોગ્ય શબ્દ પસંદ કરી ખાલી જગ્યા પૂરોઃ

  1. सः ……………………………….. (पुस्तकम्, मयूरः, उत्पीठिका)
  2. ……………………………….. श्वानः। (एषः, एतत्, एषा)
  3. ……………………………….. बालिका। (एते, एषः, एषा)
  4. सा ………………………………..। (द्वारम्, गजः, पूजा)
  5. ……………………………….. वातायनम्। (सः, सा, एतत्)
  6. ……………………………….. छात्रः। (तत्, अहम्, वयम्)
  7. त्वं ………………………………..। (प्रतिमा, विमानम्, बालक:)

उत्तर:

  1. सः मयूरः।
  2. एषः श्वानः।
  3. एषा बालिका।
  4. सा पूजा।
  5. एतत् वातायनम्।
  6. अहम् छात्रः।
  7. त्वं बालकः।

નીચેના દરેક પ્રશ્નના ઉત્તર માટે આપેલા વિકલ્પોમાંથી સાચો વિકલ્પ શોધોઃ

एषः ………………………………..।
A. द्वारम्
B. बालक:
C. महिला
D. बालिका
उत्तर:
B. बालक:

Question 6.
एतत् ………………………………..।
A. विमानम्
B. सञ्चिका
C. गजाः
D. पुस्तकानि
उत्तर:
A. विमान

Question 7.
सः ………………………………..।
A. चित्रम्
B. द्वारम्
C. मयूरः
D. बाला
उत्तर:
C. मयूरः

Question 8.
एषः ………………………………..।
A. शुकः
B. विमानम्
C. बालिका
D. पूजा
उत्तर:
A. शुकः

Question 9.
Write Sanskrit word of a word ‘aeroplane’.
A. रेलयानम्
B. जलयानम्
C. थलयानम्
D. वायुयानम्, विमानम्
उत्तर:
D. वायुयानम्, विमानम्

Question 10.
‘બારી’ ને સંસ્કૃત માં શું કહેશો?
A. वातायनम्
B. द्वारम्
C. रेलयानम्
D. अर्गलम्
उत्तर:
A. वातायनम्

નીચેના સંસ્કૃત શબ્દોના સાચા અર્થ શોધીને લખો :

  1. गजः – હાથ/હાથી
  2. छात्रः – છત્રી/વિદ્યાર્થી
  3. यानम् –  ટ્રેન/વાહન
  4. प्रतिमा – પ્રતિમા / પથ્થર
  5. कदलीफलम् – મૂળ/કેળ

उत्तर

હાથી

વિદ્યાર્થી

વાહન

પ્રતિમા

કેળ

નીચે આપેલા શબ્દોમાંથી અસંગત શબ્દ શોધીને લખો :

  1. शुकः, मयूरः, हंसः, अश्वः
  2. द्वारम्, बालिका, चित्रम्, विमानम्
  3. शिक्षिका, शशकाः, गजाः, मेषाः
  4. श्वानः, गजः, मयूरः, सिंहः
  5. कदलीफलम्, आम्रफलम्, रुप्यकम्, नारङ्गफलम्
  6. हिमालयः, गङ्गा, यमुना, साभ्रमती

उत्तर:

  1. अश्वः
  2. बालिका
  3. शिक्षिका
  4. मयूरः
  5. रुप्यकम्
  6. हिमालयः

નીચે આપેલાં ચિત્રો જોઈને તેના સંસ્કૃત નામ લખો:
(1)

………………………………….

(2) GSEB Solutions Class 8 Sanskrit Chapter 1 चित्रपदानि – 1 2 …………………………………….
(3) GSEB Solutions Class 8 Sanskrit Chapter 1 चित्रपदानि – 1 3 …………………………………….
(4) GSEB Solutions Class 8 Sanskrit Chapter 1 चित्रपदानि – 1 4 …………………………………….

(5)  …………………………………….
(6) GSEB Solutions Class 8 Sanskrit Chapter 1 चित्रपदानि – 1 6 …………………………………….
(7)  …………………………………….
उत्तर:

  1. शुकः
  2. शशकः
  3. प्रतिमा
  4. पुस्तकम्
  5. अश्वः
  6. सिंहः
  7. मयूरः

નીચે આપેલાં ચિત્રો જોઈને જોડકાં જોડોઃ


उत्तर:
(१) एषः श्वानः।
(२) सः अश्वः।
(३) एषा बालिका।
(४) सा सञ्चिका।
(५) एतत् द्वारम्।
(६) एतत् बसयानम्।
(७) अहं शिक्षकः।
(८) त्वं बालिका।