સંસ્કૃત ધોરણ 8

Class 8 Sanskrit Chapter 2 चित्रपदानि – 2

 Class 8 Sanskrit चित्रपदानि – 2 

કૌસમાં આપેલા શબ્દોમાંથી યોગ્ય શબ્દ પસંદ કરી ખાલી જગ્યા પૂરો :

  1. …………………………….. गजाः। (एषः, एषा, एते)
  2. …………………………….. शशकाः। (सः, ते, एतत्)
  3. एताः ……………………………..। (शाला, गजाः, अजाः)
  4. ताः ……………………………..। (पुस्तकानि, बाला, चटकाः)
  5. तानि ……………………………..। (पात्रम्, पात्राणि, महिलाः)
  6. …………………………….. शिक्षिकाः। (अहम्, आवाम्, वयम्)
  7. …………………………….. सर्वे सैनिकाः स्थ। (यूयम्, वयम्, ते)
  8. एते ……………………………..। (छात्रः, छात्रौ, छात्राः)
  9. एतानि ……………………………..। (पुष्पम्, पुष्पाणि, पुष्पे)
  10. …………………………….. बालकाः। (सः, एते, यूयम्)

उत्तर:

  1. एते गजाः।
  2. ते शशकाः।
  3. एताः अजाः।
  4. ताः चटकाः।
  5. तानि पात्राणि।
  6. वयम् शिक्षिकाः।
  7. यूयम् सर्वे सैनिकाः स्थ।
  8. एते छात्राः।
  9. एतानि पुष्पाणि।
  10. यूयम् बालकाः।

નીચે આપેલાં વાક્યોનો સંસ્કૃતમાં અનુવાદ કરો :

Question 1.
.તે હાથીઓ છે
उत्तर:
ते गजाः।

Question 2.
તે મોર છે
उत्तर:
सः मयूरः (अस्ति)।

Question 3.
હું એક માણસ છું
उत्तर:
अहं युवकः (अस्मि)।

Question 4.
.એ સ્ત્રીઓ છે
उत्तर:
ताः महिलाः (सन्ति)।

Question 5.
.અમે શિક્ષક છીએ
उत्तर:
वयं शिक्षिकाः (स्मः)।

 

નીચેના શબ્દોમાંથી અસંગત શબ્દ શોધીને લખો :

  1. बालिका, अजा, महिला, शिक्षिका
  2. अश्वः, गजः, स्थालिका, श्वानः
  3. वातायनम्, चित्रम्, द्वारम्, सैनिकाः
  4. पात्रम्, विमानम्, बालिका, व्यजनम्
  5. मुद्रा, धनम्, सेवफलम्, रुप्यकम्
  6. षट्सप्ततिः, दशवादनम्, पञ्चाशत्, षष्टिः
  7. प्रार्थना, अभ्यासः, शयनम्, कथाश्रवणम्

उत्तर:

  1. अजा
  2. स्थालिका
  3. सैनिकाः
  4. बालिका
  5. सेवफलम्
  6. दशवादनम्
  7. शयनम्

નીચેના શબ્દોના ગુજરાતી અર્થ લખો :

  • गजः- હાથી
  • शशकाः – સસલું
  • एते – આ
  • तानि – તે
  • वयम् – અમે
  • चटका – ચકલી
  • ता:- તે
  • ते – તેઓ